HomeOther Articlesश्री शिवाष्टकं Jun. 13, 2025 at 4:49 pmOther Articlesश्री शिवाष्टकंJunior EditorJune 13, 2025June 13, 202512views प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानंद भाजां | भवद्भव्य भूतेश्वरं भूतनाथं शिवं शंकरं शंभुमीशानमीडे || १ || गळे रुंडमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालां | जटाजूटगंगोत्तरंगैर्विशिष्यं शिवं शंकरं शंभुमीशानमीडे || २ || मुदामाकरं मंडनं मंडयंतं महामंडलं भस्मभूषाधरं तं | अनादिंह्यपारं महामोहमारं शिवं शंकरं शंभुमीशानमीडे || ३ || वटाधो निवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशं | गिरीशं गणेशं सुरेशं महेशं शिवं शंकरं शंभुमीशानमीडे || ४ || गिरींद्रात्मजा संगृहीतार्थदेहं गिरौसंस्थितं सर्वदा सन्नगेहं | परब्रह्म ब्रह्मादिभिर्वंद्यमानं शिवं शंकरं शंभुमीशानमीडे || ५ || कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानं | बलीवर्धयानां सुराणां प्रधानं शिवं शंकरं शंभुमीशानमीडे || ६ || शरच्चंद्र गात्रं गणानंद पात्रं त्रिनेत्रं धनेशस्य मित्रं | अपर्णा कलत्रं सदा सच्चरित्रं शिवं शंकरं शंभुमीशानमीडे || ७ || हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारं | स्मशाने वसंतं मनोजं दहंतं शिवं शंकरं शंभुमीशानमीडे || ८ || स्वयं यः प्रभाते नरश्शूलपाणेः पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नं | सपुत्रं सुधान्यं समित्रं कळत्रं विचित्रैः समाराध्य मोक्षं प्रयाति || ALSO READ भूतनाथ अष्टकम्Tags :#AmleshwarDham#AshokAgrawal#AstroConsultant#AstrologerPriyasharanTripathi#AstrologyExpert#DailyHoroscope#DivineEnergy#DivineGuidance#DivineShiva#HarHarMahadev#HinduAstrology#JyotishShastra#KharunRiver#KundliReading#LordShiva#MahakalGlory#OmNamahShivaya#PanditPriyasharanTripathi#ShivaBhakti#ShivaDevotion#Shivashtakam#ShivaStotram#ShivaTemple#ShriShivashtakam#SpiritualGuide#SpiritualHealing#SwayambhuShivalinga#VedicAstrology#ZodiacVibes#अम्लेश्वरधाम#आध्यात्मिकगुरु#कुंडलीविशेषज्ञ#खारूनतट#ज्योतिषसेवाएं#ज्योतिषाचार्य#दाऊअशोकअग्रवाल#धार्मिकपरामर्श#धार्मिकमार्गदर्शन#पंडितजी#पंडितप्रियाशरणत्रिपाठी#भविष्यवाणी#महाकाल#महाकालकीमहिमा#वैदिकज्योतिष#शिवधाम#शिवनाम#शिवभक्ति#शिवमहिमा#शिवशक्ति#शिवस्तोत्र#शिवाष्टक#श्रीमहाकालधाम#श्रीशिवाष्टक#स्वयंभूशिवलिंग#हरहरमहादेवastrologyastroshrineJyotishMahadevshrimahakaldhamभोलेनाथमहादेवJunior Editorview all postsचमत्कारी बटुक भैरव मंत्र को सिद्ध करेंशत्रु, रोग, भय, अकाल मृत्यु और दुर्भाग्य का नाश करने वाला आदित्य हृदय स्तोत्र को कैसे सिद्ध करेंYou Might Also LikeOther Articlesवृक्ष, वास्तु और विनाश का विज्ञान: क्यों घर में केला नहीं, तुलसी होनी चाहिए?Junior EditorJuly 8, 2025Other Articlesश्री महा-विपरीत-प्रत्यंगिरा स्तोत्रJunior EditorJuly 8, 2025Other Articlesसम्राट अशोक महान और महाकाल की कथाJunior EditorJune 27, 2025Other Articles“सर्पशाप और महाकाल: कलचुरी वंश की खोई संतानेंJunior EditorJune 27, 2025Other Articlesमहाकाल और कलचुरी राजकुमार रुद्रसेन की कथाJunior EditorJune 27, 2025June 27, 2025Other Articlesमहाकाल कृपा की तीन कथाएंJunior EditorJune 27, 2025
Other Articlesवृक्ष, वास्तु और विनाश का विज्ञान: क्यों घर में केला नहीं, तुलसी होनी चाहिए?Junior EditorJuly 8, 2025