Other Articles

श्रीअमलेश्वर ध्यानगीतम्

24views

यह रहा आपके मूल श्लोक —
“कालान्तरातीतममलत्वरूपं, अमलेश्वरं भावये ध्याननिष्ठ।”
— के आधार पर रचित एक पूर्ण संस्कृत ध्यान-गीत, जो भगवान श्री महाकाल अमलेश्वर के निर्गुण, निर्मल और कालातीत रूप की स्तुति करता है।


🔱 श्रीअमलेश्वर ध्यानगीतम्

कालान्तरातीतममलत्वरूपं,
निश्शेषशक्तिं शिवमाद्यमेकम्।
निर्मुक्तमायं निरुपाधिदेहं,
अमलेश्वरं भावये ध्याननिष्ठ॥

सर्पालिवेषं त्रिनयं विशालं,
शान्तप्रभं बिम्बसमानकान्तम्।
लिङ्गात्मरूपं दृढमेकभावं,
अमलेश्वरं भावये ध्याननिष्ठ॥

नित्यं निराकारमनन्तवृत्तिं,
निर्वाणसौख्यं परब्रह्मरूपम्।
शिवं सतां हृत्सरसीवसन्तं,
अमलेश्वरं भावये ध्याननिष्ठ॥

गङ्गासमानामलधारयुक्तं,
भक्तार्चितं भावविनम्रमूर्तिम्।
कालान्तकं कालभयं हरन्तं,
अमलेश्वरं भावये ध्याननिष्ठ॥

पाण्डवपूज्यं विक्रमार्चनीयं,
शङ्करचार्यप्रणिपातयोग्यम्।
स्वयम्भुवं नागगणैः सुपूतं,
अमलेश्वरं भावये ध्याननिष्ठ॥

न त्वं लयोऽसि न च सृष्टिरूपं,
न स्थित्यधिष्ठायि न चात्मवञ्चि।
सच्चिन्मयानन्दघनं शिवं त्वां,
अमलेश्वरं भावये ध्याननिष्ठ॥

ALSO READ  “श्री महाधन धाम अमलेश्वर : पुण्य का जबरदस्त अवसर, आस्था और अनुष्ठान का अखंड धाम”

मोहं हरेस्त्वं मनसः प्रबोधनं,
तत्त्वप्रकाशं शिवमार्गदर्शनम्।
शुद्धं स्वरूपं हृदि बोधकान्तिं,
अमलेश्वरं भावये ध्याननिष्ठ॥

नमः शिवायेत्यनुचिन्त्यमानं,
हृद्यासने प्राणनिवेशरूपम्।
सर्वेन्द्रियातीतविभूतिसङ्गं,
अमलेश्वरं भावये ध्याननिष्ठ॥

🔚 समर्पण श्लोकः

इति ध्यानगीतं हृदि संस्मरन्ति,
योगीश्वराः सिद्धगणाः प्रमोदात्।
भवच्छिदं कालविनाशनं तत्,
अमलेश्वरं भावये ध्याननिष्ठ॥