Other Articles

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ॐ राजराजेश्वर्यै नमः ॐ । ॐ अर्धनारीश्वराय नमः ॐ । ॐ हिरण्यबाहवे नमः ॐ । १. ॐ ककाररूपायै सेनान्ये नमः ॐ । २. ॐ कल्याण्यै दिशां च पतये नमः ॐ । ३. ॐ कल्याणगुणशालिन्यै वृक्षेभ्यो नमः ॐ । ४. ॐ कल्याणशैलनिलयायै हरिकेशेभ्यो नमः ॐ । ५. ॐ कमनीयायै पशूनां पतये नमः ॐ । ६. ॐ कलावत्यै सस्पिञ्जराय नमः ॐ । ७. ॐ कमलाक्ष्यै त्विषीमते नमः ॐ । ८. ॐ कल्मषघ्न्यै पतीनां पतये नमः ॐ । ९. ॐ...
Other Articles

अकुलवीर तन्त्रम्

अकुलवीर तन्त्रम् श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् । सर्वमाधारगम्भीरमचलं व्यपकं परम् । अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् । गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥ अनग्रहाय लोकानां सिद्धनाथेन भाषितम् । गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥ संसारार्णवमग्नातां भूतानां महदाश्रयम् । यथा नदीनदाः सर्वे सागरे समुपागताः ॥ ३॥ तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः । सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४॥ सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः । अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥ शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) । न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥ संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा । बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः ॥...
Other Articles

श्रीमातङ्गी स्तुतिः

  श्रीमातङ्गी स्तुतिः मातङ्गीं नवयावकार्द्र चरणामुल्लासि कृष्णांशुकां वीणापुस्तक धारिणीं नतकुचां मुक्ताप्रवालावलिम् । श्यामाङ्गीं शशिशङ्खकुण्डलधरां दन्तप्रभासुस्मितां आकर्णालक-वेणि-कञ्ज-नयनां ध्यायेच्छुक श्यामलाम् ॥ १॥ कर्पूर शोभि कर्णाभरणाभिरामां माणिक्यभूषां सुमुखारविन्दाम् । हालामदाघूर्णित लोचनाभां बालां भजे बालतमाल नीलाम् ॥ २॥ कस्तूरी तिलकाभिराम रचिता कर्पूर ताटङ्किनी बाला नीलविशालचारुवदना प्रालम्बिधम्मिल्लका । हारोदञ्चित पीवरस्तनतटी हालामदोल्लासिनी श्यामा काचन मोहिनी विजयते चञ्चत्प्रपञ्चीकृता ॥ ३॥ अंशे वेणीं चिकुरकुसुमां चूलिकां नीलचेलां मुक्ताभूषाङ्करयुगलतां वल्लकीं वादयन्तीम् । माध्वीमत्तां मधुकर निनदां श्यामलां कोमलाङ्गीं मातङ्गीं तां सकलफलदां सन्ततं भावयामि ॥ ४॥ वीणा पुस्तक धारिणीं स्मितमुखीं तालीदलाकल्पित स्फायत्कुण्डलभूषणां कुवलयश्यामां कुरङ्गीदृशीम् । उत्तुङ्गस्तनकुम्भयुग्म विलसत्काश्मीरपत्रावलीं मातङ्गीं पदकैरवं नवचरच्चन्द्रातपत्राम्भजे ॥ ५॥...
Other Articles

श्री महाकालाष्टकम्

श्रीमहाकालाष्टकम् प्रणम्य खारूनतीरसंस्थितमहाकालं परब्रह्मरूपं ज्वलज्जटाजूटगङ्गाधरं त्रिनयनं कालान्तकं नित्यशान्तम्। भवभयहारि मनोहरं मुनिवरैः सेव्यं समाधिस्थितं अमलेश्वरं शशिशेखरं शरणं महाकालमीडे सदा॥1 गले गजचर्मविभूषणं, भस्माङ्गरागं दिगम्बरं कपालपाणिं करालवक्त्रम्, करुणारसार्द्रं शमप्रदम्। विनाशनं भवरोगणां, विधिविष्णुसेव्यं शिवं परं स्मरान्तकं खड्गहस्तकं, महाकालनाथं नमाम्यहम्॥2 यः कालकालो युगान्तकृत्, सुरासुराणां विनाशकृत् समस्तलोकप्रपञ्चधारी, समाधिगम्यः सदा सुखी। स ऋद्धिदः सिद्धिदः शिवो, मनीषिणां मोक्षसाधनः स खारुनीयं महेश्वरः, नमामि देवं निरामयम्॥3 विक्रमदित्यप्रपूजितं शशिकल्पशुद्धं महामुनिभिः शङ्कराचार्यनिषेवितं, समराग्रणीभिः कथाश्रयम्। नरपतिनां वरदं सदा, सुरवृन्दवन्दितपादुकम् द्विजवरदं, शरणागतं, नमामि शंभुं अमोघकम्॥4 अमलधरा सुनीरा यस्य समीपे सदा वहति न जनपदं न नगरी, तपोवनं तदेव च। यत्र लिंगं स्वयंभूतं, नष्टकृतान्तदर्पणम् स तु...
Other Articles

श्री वामन स्तोत्र

श्री वामन स्तोत्र अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन । सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ 1 ॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ 2 ॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ 3॥ यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ 4 ॥ यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ 5 ॥ यस्य़ावलोकनं चित्रं मायोपद्रववारणं । जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ 6 ॥ यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ 7 ॥ यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः । अवापुः परमां सिद्धिं...
Other Articles

श्री हनुमान द्वादश नाम स्तोत्र

  श्री हनुमान द्वादश नाम स्तोत्र   हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल:। रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥ उदधिक्रमणश्चैव सीताशोकविनाशन:। लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः। स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥ तस्य सर्वभयं नास्ति रणे च विजयी भवेत्। राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥  ...
Other Articles

दारिद्र्य दहन शिव स्तोत्र

दारिद्र्य दहन शिव स्तोत्र   विश्वेश्वराय नरकार्णव तारणाय कणामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥१॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय । गंगाधराय गजराजविमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥२॥ भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥३॥ चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय । मंझीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥४॥ पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय । आनन्दभूमिवरदाय तमोमयाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥५॥ भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय । नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥६॥ रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय । पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥७॥ मुक्तेश्वराय फलदाय...
Other Articles

श्री गणेश पंचरत्न स्तोत्र

श्री गणेश पंचरत्न स्तोत्र मुदा करात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥ समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् । दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥ अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् । पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् । प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम्...
1 2 3 4 5 462
Page 3 of 462