HomeOther Articles श्रीशिवरक्षास्तोत्रम् Jun. 13, 2025 at 12:12 pmOther Articles श्रीशिवरक्षास्तोत्रम्Junior EditorJune 13, 2025June 13, 202531views॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्॥1॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः॥2॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णो सर्पविभूषण॥3॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः॥4॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः। भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक्॥5॥ हृदयं शंकरः पातु जठरं गिरिजापतिः। नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः॥6॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः। उरू महेश्वरः पातु जानुनी जगदीश्वरः॥7॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः। चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः॥8॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत्। स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात्॥9॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये। दूरादाशु पलायन्ते शिवनामाभिरक्षणात्॥10॥ अभयङ्करनामेदं कवचं पार्वतीपतेः। भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम्॥11॥ इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत्। प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत॥12॥ ALSO READ विनायक चतुर्थी कब आती है?Tags :#DivineMantra#DivineProtection#HarHarMahadev#LordShiva#MahadevBlessings#OmNamahShivaya#ShivaBhakti#ShivaChants#ShivaDevotee#ShivaDevotion#ShivaMantra#ShivaProtection#ShivaProtectionMantra#ShivaRakshaStotram#ShriShivaRakshaStotram#YajnavalkyaStotram#भोलेनाथकीकृपा#महादेवरक्षा#याज्ञवल्क्यशिवस्तोत्र#रक्षास्तोत्र#शिवनाम#शिवपूजन#शिवभक्ति#शिवरक्षा#शिवरक्षास्तोत्र#शिवरक्षास्तोत्रम्#शिवशरणम्#शिवस्तुति#शिवस्तोत्र#श्रीशिवरक्षास्तोत्रम्#हरहरमहादेवastroshrineMahadevShri Mahakal Dhamshri mahakal dham amlehwarभोलेनाथमहादेवJunior Editorview all postsशिव ताण्डव स्तोत्रम्शिव पञ्चाक्षर स्तोत्रम्You Might Also LikeOther Articlesक्यों सफलता हर किसी को नहीं मिलती….?Ps TripathiDecember 2, 2025HomeOther Articles“सुबह का ये 1 मंत्र… और किस्मत आपकी मुट्ठी में!”Ps TripathiDecember 2, 2025December 2, 2025astrologerOther Articlesविनायक चतुर्थी कब आती है?adminNovember 20, 2025Other Articlesकब और कैसे बनते हैं विवाह के योग?Ps TripathiNovember 19, 2025Other Articlesमात्र ₹81,000 में वैदिक विवाहPs TripathiNovember 13, 2025November 19, 2025Other Articles“श्री महाकाल धाम अमलेश्वर : पुण्य का जबरदस्त अवसर, आस्था और अनुष्ठान का अखंड धाम”Junior EditorSeptember 22, 2025October 29, 2025
HomeOther Articles“सुबह का ये 1 मंत्र… और किस्मत आपकी मुट्ठी में!”Ps TripathiDecember 2, 2025December 2, 2025
Other Articles“श्री महाकाल धाम अमलेश्वर : पुण्य का जबरदस्त अवसर, आस्था और अनुष्ठान का अखंड धाम”Junior EditorSeptember 22, 2025October 29, 2025