HomeOther Articles श्रीशिवरक्षास्तोत्रम् Jun. 13, 2025 at 12:12 pmOther Articles श्रीशिवरक्षास्तोत्रम्Junior EditorJune 13, 2025June 13, 20259views॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्॥1॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः॥2॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णो सर्पविभूषण॥3॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः॥4॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः। भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक्॥5॥ हृदयं शंकरः पातु जठरं गिरिजापतिः। नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः॥6॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः। उरू महेश्वरः पातु जानुनी जगदीश्वरः॥7॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः। चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः॥8॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत्। स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात्॥9॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये। दूरादाशु पलायन्ते शिवनामाभिरक्षणात्॥10॥ अभयङ्करनामेदं कवचं पार्वतीपतेः। भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम्॥11॥ इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत्। प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत॥12॥ ALSO READ श्री महाकाल अमलेश्वर प्राकट्य कथाTags :#DivineMantra#DivineProtection#HarHarMahadev#LordShiva#MahadevBlessings#OmNamahShivaya#ShivaBhakti#ShivaChants#ShivaDevotee#ShivaDevotion#ShivaMantra#ShivaProtection#ShivaProtectionMantra#ShivaRakshaStotram#ShriShivaRakshaStotram#YajnavalkyaStotram#भोलेनाथकीकृपा#महादेवरक्षा#याज्ञवल्क्यशिवस्तोत्र#रक्षास्तोत्र#शिवनाम#शिवपूजन#शिवभक्ति#शिवरक्षा#शिवरक्षास्तोत्र#शिवरक्षास्तोत्रम्#शिवशरणम्#शिवस्तुति#शिवस्तोत्र#श्रीशिवरक्षास्तोत्रम्#हरहरमहादेवastroshrineMahadevShri Mahakal Dhamshri mahakal dham amlehwarभोलेनाथमहादेवJunior Editorview all postsशिव ताण्डव स्तोत्रम्शिव पञ्चाक्षर स्तोत्रम्You Might Also LikeOther Articlesसम्राट अशोक महान और महाकाल की कथाJunior EditorJune 27, 2025Other Articles“सर्पशाप और महाकाल: कलचुरी वंश की खोई संतानेंJunior EditorJune 27, 2025Other Articlesमहाकाल और कलचुरी राजकुमार रुद्रसेन की कथाJunior EditorJune 27, 2025June 27, 2025Other Articlesमहाकाल कृपा की तीन कथाएंJunior EditorJune 27, 2025Other Articlesमहाकाल धाम और व्यापारी रुद्रवर्धन की कथाJunior EditorJune 27, 2025Other Articlesअमलेश्वर वट-ग्वाल कथाJunior EditorJune 27, 2025June 27, 2025