Other Articles

बुद्धि, सिद्धि, ऋद्धि, शांति, विघ्ननाश, लक्ष्मीप्राप्ति का अचूक उपाय

9views

॥ गणपत्यथर्वशीर्ष पुरश्चरण विधि ॥
— यह अत्यंत पवित्र वैदिक स्तोत्र अथर्ववेद से उद्धृत है, और भगवान गणपति की वैदिक आराधना का सर्वोच्च साधन है। इस पुरश्चरण के द्वारा साधक को बुद्धि, सिद्धि, ऋद्धि, शांति, विघ्ननाश, लक्ष्मीप्राप्ति आदि समस्त शुभफल प्राप्त होते हैं।


🕉️ 1. गणपति अथर्वशीर्ष परिचय:

  • मूल स्रोत: अथर्ववेद
  • अन्य नाम: गणपति उपनिषद्
  • श्लोक संख्या: लगभग 16-18 मंत्र/श्लोक
  • देवता: श्री गणेश (प्रणवस्वरूप, ब्रह्मस्वरूप)
  • महत्त्व: समस्त विघ्न, क्लेश, और अज्ञान का नाश करता है।

🎯 2. पुरश्चरण का उद्देश्य और लाभ:

उद्देश्य लाभ
बुद्धि, मेधा, स्मृति वृद्धि विद्यार्थियों, वक्ताओं के लिए श्रेष्ठ
कार्य सिद्धि, रुकावटों का नाश व्यापार, नौकरी, विवाह, संतान आदि कार्यों हेतु
आध्यात्मिक उन्नति, ब्रह्मविद्या आत्मज्ञान, एकाग्रता, शांति
गृहशांति, वास्तु दोष निवारण वातावरण शुद्ध और शक्तिशाली बनता है

🔢 3. पुरश्चरण संख्या निर्धारण:

वैदिक मान्यता अनुसार:
1 मन्त्र × 100,000 = 1 पूर्ण पुरश्चरण

  • गणपति अथर्वशीर्ष = ~18 मंत्र/श्लोक
  • पूर्ण पुरश्चरण = 18 × 1,00,000 = 18,00,000 मन्त्र

👉 लेकिन व्यावहारिक पुरश्चरण:

  • गणपति अथर्वशीर्ष के 11,000 बार पाठ = सिद्धि का मानक रूप

🔹 लघु पुरश्चरण = 1,008 / 2,100 पाठ
🔹 मध्यम = 5,000 पाठ
🔹 पूर्ण = 11,000 पाठ


📍 4. कब, कहाँ, कैसे करें?

तत्व विधि
समय प्रातःकाल (ब्रह्ममुहूर्त) 4:00–6:00 AM सबसे श्रेष्ठ
दिशा पूर्वाभिमुख या उत्तराभिमुख
स्थान घर का पूजाघर, एकांत स्थान, गणेश मंदिर, सिद्ध स्थान
वार मंगलवार या चतुर्थी तिथि आरंभ करें
आसन कुश, ऊन या कम्बल का आसन

🌼 5. आवश्यक सामग्री:

  • श्री गणेश प्रतिमा/चित्र
  • दूर्वा (21 कुलों में), लाल पुष्प, अक्षत
  • लाल वस्त्र, चंदन, घी दीपक
  • नैवेद्य: मोदक, गुड़, केला
  • जलपात्र, तांबे का लोटा, घंटी
  • रुद्राक्ष/लाल चंदन की माला (108 मनके)
ALSO READ  महाकाल और कलचुरी राजकुमार रुद्रसेन की कथा

🧘‍♂️ 6. साधना नियम:

नियम अनिवार्यता
ब्रह्मचर्य, सात्त्विक भोजन ✔️
एक समय का भोजन (संकल्प अनुसार) ✔️
मौन या कम बोलना ✔️
रात्रि जागरण वर्जित ✔️

📜 7. संकल्प (साधना से पूर्व):

मम आत्मिक, सांसारिक, पारमार्थिक उन्नति-सिद्ध्यर्थं  
गणपत्यथर्वशीर्षस्य (११,०००) पाठानां पुरश्चरणं करिष्ये।

एक तांबे के पात्र में जल, अक्षत, पुष्प लेकर संकल्प करें।


📖 8. पाठ विधि (दैनिक अनुष्ठान):

🔰 पूर्वकर्म:

  • स्नान, शुद्ध वस्त्र, आसन
  • गणेश ध्यान मंत्र (1–3 बार):

“शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥”


🕉️ मुख्य पाठ:

  • गणपति अथर्वशीर्ष (1 पाठ = 18 मन्त्र)

उदाहरण आरंभ:

ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्ताऽसि।

(पूर्ण अथर्वशीर्ष पाठ मैं PDF में दे सकता हूँ)

  • प्रतिदिन पाठ संख्या: जैसे 108, 121, 201, 251, 501 (आपके अनुसार)
  • माला से पाठ गिनें

🙏 उत्तरकर्म:

  • “ॐ गं गणपतये नमः” मंत्र 11 बार
  • नैवेद्य अर्पण करें (मोदक, फल)
  • गणेशाष्टोत्तर नामावली या गणेश गायत्री पाठ करें
  • क्षमा प्रार्थना

🔥 9. पूर्णाहुति (अंतिम दिन):

अनुष्ठान विधि
हवन 108 बार अथर्वशीर्ष से घी-दूर्वा युक्त हवन करें
तर्पण जल+तिल+पुष्प से गणपति ऋषि आदि को तर्पण दें
मार्जन वही जल शरीर पर छिड़कें
ब्रह्मभोज 5 ब्राह्मणों को भोजन, दक्षिणा और वस्त्र प्रदान करें

📊 10. पाठ योजना तालिका:

अवधि प्रतिदिन पाठ कुल पाठ समय/दिन (औसतन)
21 दिन 525 11,025 2.5 घंटे
40 दिन 275 11,000 1.5 घंटे
84 दिन 132 11,088 45-50 मिनट
ALSO READ  अनन्तशक्तिस्तवः

 

 

-गणपति अथर्वशीर्ष –

ॐ नमस्ते गणपतये

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।

व्यशेम देवहितं यदायूः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमस्ते गणपतये ॥१॥

त्वमेव प्रत्यक्षं तत्त्वमसि ।

त्वमेव केवलं कर्ताऽसि ।

त्वमेव केवलं धर्ताऽसि ।

त्वमेव केवलं हर्ताऽसि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि ।

त्वं साक्षादात्माऽसि नित्यम् ॥२॥

ऋतं वच्मि । सत्यं वच्मि ॥३॥

अव त्वं माम् ।

अव वक्तारम् ।

अव श्रोतारम् ।

अव दातारम् ।

अव धातारम् ।

अवानूचानमव शिष्यम् ।

अव पुरस्तात् ।

अव दक्षिणात्तात् ।

अव पश्चात्तात् ।

अवोत्तरात्तात् ।

अव चोर्ध्वात्तात् ।

अवाधरात्तात् ।

सर्वतो मां पाहि पाहि समन्तात् ॥४॥

त्वं वाङ्मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि ।

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥५॥

सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति ।

सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति ।

त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक् {परिमिता} पदानि ।

त्वं गुणत्रयातीतः ।

त्वं अवस्थात्रयातीतः ।

त्वं देहत्रयातीतः ।

त्वं कालत्रयातीतः ।

त्वं मूलाधारस्थितोऽसि नित्यम् ।

त्वं शक्तित्रयात्मकः ।

त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं

रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं

ब्रह्म भूर्भुवस्सुवरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।

अनुस्वारः परतरः ।

अर्धेन्दुलसितम् ।

तारेण ऋद्धम् ।

एतत्तव मनुस्वरूपम् ॥७॥

गकारः पूर्वरूपम् ।

अकारो मध्यरूपम् ।

अनुस्वारश्चान्त्यरूपम् ।

ALSO READ  अर्धनारीश्वराष्टकम्

बिन्दुरुत्तररूपम् ।

नादस्संधानम् ।

सग्ं‌हिता संधिः ॥८॥

सैषा गणेशविद्या ।

गणक ऋषिः ।

निचृद्गायत्रीच्छन्दः ।

गणपतिर्देवता ।

ॐ गं गणपतये नमः ॥९॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात् ॥१०॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥

नमो व्रातपतये ।

नमो गणपतये ।

नमः प्रमथपतये ।

नमस्तेऽस्तु लम्बोदरायैकदन्ताय

विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते ।

स सर्वत्र सुखमेधते ।

स पञ्चमहापापात्प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।

सर्वत्राधीयानोऽपविघ्नो भवति ।

धर्मार्थकाममोक्षं च विन्दति ॥१३॥

इदमथर्वशीर्षमशिष्याय न देयम् ।

यो यदि मोहाद्दास्यति स पापीयान् भवति ।

सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।

इत्यथर्वणवाक्यम् ।

ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।

यो लाजैर्यजति स यशोवान् भवति ।

स मेधावान् भवति ।

यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।

यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥१६॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति

महाविघ्नात् प्रमुच्यते ।

महादोषात् प्रमुच्यते ।

महाप्रत्यवायात् प्रमुच्यते ।

स सर्वविद् भवति स सर्वविद् भवति ।

य एवं वेद ।

इत्युपनिषत् ॥१७॥

ॐ शान्तिश्शान्तिश्शान्तिः ॥