Other Articles

तपस्वी विश्वामित्रः महाकाल-अमलेश्वरसंनिविष्टः

18views

तपस्वी विश्वामित्रः महाकाल-अमलेश्वरसंनिविष्टः

आत्मसम्मान-अपमानः

प्राचीन काल में राजर्षि विश्वामित्र पूर्वतः कौशिक नाम धनुर्धरः आसीत्। एकदा ब्रह्मर्षि वशिष्ठेण सिद्धं गौसत्त्वं दृष्ट्वा तस्यैव गायत्री-शक्त्या निरर्थकत्वं अनुभूतवान्।

वशिष्ठेण निर्गतं चण्डिका-वधं न शक्यतामिति तन्महात्म्ये विषण्णः।
“किं मम क्षमतां वशिष्ठं विना?” इति चिन्तया हृदय कम्पितम्।

श्लोकः (शार्दूलविक्रीटछन्दः, १९ मात्राः)*
वशिष्ठगौकार्याद् मन्दोऽहं किंचित् भ्रान्तो हृदि मया ।
“कर्मज्ञोऽहं भव” इति संकल्प्य महाकालं समाश्रितः ॥

महाकाल-अमलेश्वराय संगमनिर्देशः

स्वप्ने जग्मन् विश्वामित्रः महाकालं दैववत् प्रकटितं—

“यदि ब्रह्मर्षिसमनं जीवन-बलं प्रापयितुम् इच्छसि,

अमलेश्वरधामे तिमिरसन्निवेशं विस्मृत्य,
चतुष्पदपूजनं कुरु, दिव्यज्ञानं लभिष्यसि।”

सङ्कल्पसिद्ध्यर्थं प्रातःकाले ही राजर्षिः स्वयम्प्रकाशितं रथं त्यक्त्वा खारुनतीरं पारयित्वा अमलेश्वरगिरिगुहायामपहतः।

चतुष्पद-पूजनम् एवं तपः

अमावस्यायामत्र राजर्षेः निम्नलिखित अनुष्ठानम्—

ALSO READ  “श्री महाधन धाम अमलेश्वर : पुण्य का जबरदस्त अवसर, आस्था और अनुष्ठान का अखंड धाम”

चारु–पुण्डरीक–नैवेद्य: चतुर्भुजं शिवलिंगं पुष्प–फल–दधि–दूध–शर्करा-युतम्।
पलाश-पिण्डदान: मृतात्मानां प्रतीकं निर्माय, पितृदोषशमनाय।
गौपूजन: वशिष्ठ-गौसत्त्व-भक्त्याः अनुस्मरणार्थं नंदी–प्रार्थना।
मन्त्रजप: “ॐ महाकालाय विद्महे… तारयस्व…।” सह ‘ॐ’ आलापन।

श्लोकः (विपरीतछन्दः, १९ मात्राः)
प्रतिग्रहं निर्मूल्य चतुष्पदैर्नार्हकार्चितः ।
महाकाले प्रणम्य तु प्रज्ञा समुन्नता मदीया ॥

ब्रह्मर्षि-दीक्षा और ज्ञानोदयः

दीर्घतपस्याः अनन्तरम् आकाशे गर्जनमिव दृष्टम्। गर्भगुहा-प्रकाशात् सशिवरूपं तेजः प्रकटितम्—

“विश्वामित्र, तव तपसो बलं, ब्रह्मर्षिश्रेत्रे स्थापयामि।”

ततः विश्वामित्रः ब्रह्मर्षि-उपाधिं प्राप्य, सत्यनारायण-संवादशास्त्रं, गायत्री-मंत्रमालां च धारयत्।

ऐतिहासिक भूमिका

ब्रह्मर्षि-विश्वामित्रस्य पराक्रमोऽयं विश्वे प्रसिद्धः—

गंगास्नान-स्थान:त्रेतायुगस्य रामायणकाण्डे इति स्थानं “मिथिला गंगोत्री” इति स्वीकृतम्।
गायत्री-मंत्र–प्रसारः: तेन प्रथमं गायत्री-दिव्यरूपेण रचे—आदिकविप्र भाषितः।
ऋषि-पाठशाला:उज्जयिनी निकटे “आमलेश्वर विद्यापीठम्” संस्थापितम्, यत्र पारम्परिक वेदविद्या प्रवर्तिता।

श्लोकः (उत्पत्तिविभंगछन्दः, १८ मात्राः)
विश्वामित्रपूजनात् महाकाले, ब्रह्माण्डं जज्ञार रश्मिभिः सदा ।
“तपोबलप्रशस्तं ब्रह्मर्षिर्भर्याम्”—इतिहासे लिखितम् ॥

ALSO READ  “पुत्र-वियोग की पीड़ा के बाद भी अटूट ऊर्जा—पंडित प्रियाशरण त्रिपाठी बने समाज के संबल और प्रतीक”

उपसंहार

इस कथा से प्रकटं यत्—भीतिमुक्तिः, ज्ञानोदयः, तथा आत्मोत्थानं महाकाल धाम अमलेश्वर की अर्चना एवं तपस्यया ही संभवः।