Other Articles

कन्दुकस्तुती

कन्दुकस्तुती श्रीमदानन्दतीर्थ-भगवत्पादाचार्य विनिर्मिता ॥ अंबरगंगा-चुंबित-पादः पदतल-विदलित-गुरुतर-शकटः । कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ॥१॥ कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः । संतत-मस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिता कन्दुकस्तुतिः संपूर्णा ॥...

श्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम्

श्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम् श्रीगणेशाय नमः । या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता (वन्दिता) सा मां...

शक्तिसूत्राणि

शक्तिसूत्राणि अथ शक्तिसूत्राणि भगवदगस्त्यविरचितानि । अथातः शक्तिजिज्ञासा ॥ १॥ यत्कर्त्री ॥ २॥ यदजा ॥ ३॥ नान्तरयोऽत्र ॥ ४॥ तत्सान्निध्यात् ॥...

श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम्

श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम् जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं...

एकादशमुखहनुमत्कवचम्

एकादशमुखहनुमत्कवचम् श्रीगणेशाय नमः । लोपामुद्रा उवाच । कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥ दयां...

तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः

तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः अथ श्रीसूर्यमन्त्रः - ॐ ह्राँ ह्रीं सः इति त्र्यक्षरं मन्त्रः ॥ ॐ अस्य श्रीसूर्यमन्त्रस्य अज ऋषिः, गायत्री छन्दः, सूर्यो...

श्रीदत्तात्रेयतन्त्रम्

श्रीदत्तात्रेयतन्त्रम् अथ प्रथमः पटलः । ईश्वरदत्तात्रेयसंवादः श्रीदत्तात्रेय उवाच कैलाशशिखरासीनं देवदेव महेश्वरम्(var)जगद्गुरुम् Ka दत्तात्रेयस्तु पप्रच्छ शंकरं लोकशंकरम् ॥ १॥ कृतांजलिपुटो भूत्वाऽपृच्छत्(var)पृच्छते...

बीजात्मक तन्त्र दुर्गा सप्तशती

बीजात्मक तन्त्र दुर्गा सप्तशती ॥ ॐ श्रीगणेशाय नमः ॥ यदत्रस्खलितङ्किञ्चित् प्रमादेन भ्रमेण वा । तत्सर्वं शोधयन्त्वार्यां कस्यनस्खलितम्मनः ॥ १॥ गच्छतस्खलनङ्क्वापि...

श्रीचतुःषष्टियोगिनीस्तोत्रम्

श्रीचतुःषष्टियोगिनीस्तोत्रम् २ कलिकाले योगिन्याः प्रभावः अतुलनीयः । सर्वसुखप्रदायिनी सर्वमङ्गलकारिणी ॥ इदं स्तोत्रं बल-बुद्धि-विद्या-प्रदायकम् । त्रैलोक्य-विजय-भुक्ति-मुक्ति सहित-सुखदायकम् ॥ काली नित्य-सिद्धमाता (१)...

कुलानन्द तन्त्रम्

कुलानन्द तन्त्रम् ॐ नमो भैरवाय । कैलासशिखरासीनं देवदेव जगद्गुरुम् । परिपृच्छत्युमादेवी एकान्ते ज्ञानमुत्तमम् ॥ १॥ भेदनिमुत्तमभेदं यथा देहव्यवस्थितम् । कथयस्व...

अनन्तशक्तिस्तवः

अनन्तशक्तिस्तवः प्रसान्तपदतः स्वतः स्फुरति येयमाद्यप्रभा समतगुणगर्भिणी विविधमन्त्रवर्णाम्बिका । निरुत्तरचमत्कृतिप्रसरसारसम्बोधिका जयत्यगमजा त्रिधा त्रिपुरसुन्दरी साव्यया ॥ १॥ इच्छाज्ञानक्रियाख्यं त्रितयमिह परं वाग्भवादिक्रमौघै- र्या...

एकश्लोकी दुर्गा

एकश्लोकी दुर्गा ॐ दुर्गायै नमः । या अम्बा मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षण चन्डमुण्डमथिनी या रक्तबीजाशिनी । शक्तिः शुम्भनिशुम्भदैत्यदलिनी या...

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ॐ राजराजेश्वर्यै नमः ॐ । ॐ अर्धनारीश्वराय...

अकुलवीर तन्त्रम्

अकुलवीर तन्त्रम् श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् । सर्वमाधारगम्भीरमचलं व्यपकं परम् । अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् । गुह्याद् गुह्यतरं गुह्यं...

श्रीमातङ्गी स्तुतिः

  श्रीमातङ्गी स्तुतिः मातङ्गीं नवयावकार्द्र चरणामुल्लासि कृष्णांशुकां वीणापुस्तक धारिणीं नतकुचां मुक्ताप्रवालावलिम् । श्यामाङ्गीं शशिशङ्खकुण्डलधरां दन्तप्रभासुस्मितां आकर्णालक-वेणि-कञ्ज-नयनां ध्यायेच्छुक श्यामलाम् ॥ १॥...

श्री महाकालाष्टकम्

श्रीमहाकालाष्टकम् प्रणम्य खारूनतीरसंस्थितमहाकालं परब्रह्मरूपं ज्वलज्जटाजूटगङ्गाधरं त्रिनयनं कालान्तकं नित्यशान्तम्। भवभयहारि मनोहरं मुनिवरैः सेव्यं समाधिस्थितं अमलेश्वरं शशिशेखरं शरणं महाकालमीडे सदा॥1 गले गजचर्मविभूषणं,...

श्री वामन स्तोत्र

श्री वामन स्तोत्र अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन । सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ 1 ॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय...

श्री हनुमान द्वादश नाम स्तोत्र

  श्री हनुमान द्वादश नाम स्तोत्र   हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल:। रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥ उदधिक्रमणश्चैव सीताशोकविनाशन:। लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥...

दारिद्र्य दहन शिव स्तोत्र

दारिद्र्य दहन शिव स्तोत्र   विश्वेश्वराय नरकार्णव तारणाय कणामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥१॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय...

श्री गणेश पंचरत्न स्तोत्र

श्री गणेश पंचरत्न स्तोत्र मुदा करात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् ।...

श्री महालक्ष्मी स्तोत्र – विष्णुपुराणान्तर्गतम्

श्री महालक्ष्मी स्तोत्र - विष्णुपुराणान्तर्गतम्   श्रीगणेशाय नमः श्रीपराशर उवाच  सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः...

अथ सप्तश्लोकी दुर्गा स्तुति

।।अथ सप्तश्लोकी दुर्गास्तुति   ।। शिव उवाच- देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः।। देव्युवाच- शृणु देव प्रवक्ष्यामि...

नवग्रह स्तोत्र

नवग्रह स्तोत्र   रवि: जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ चंद्र: दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं...

श्री सूक्त

॥ श्री सूक्त ॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह...

पुरुष सूक्त

पुरुष सूक्त सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतोवृत्वात्यतिष्ठद्दशांगुलम्॥१ पुरुष एवेदम् सर्वं यद्भूतम् यच्च भव्यम्। उतामृतत्वस्येशानो यदह्नेनाऽतिरोहति॥२ एतावानस्य महिमातो ज्यायांश्च...

पवमान सूक्तम 

पवमान सूक्तम  सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १ ॥ येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः । तेना...

पितृसूक्तं

पितृसूक्तं उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ इदं पितृभ्यो नमो अस्त्वद्य ये...

एकदंतगणेशस्तोत्रम्

॥ एकदंतगणेशस्तोत्रम् ॥ श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य...

ऋद्धिस्तवः

॥ ऋद्धिस्तवः ॥ श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १॥ देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः । सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥...
1 2 3 4 124
Page 2 of 124