Other Articles

ऋणमोचन अङ्गारकस्तोत्रं

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥ । श्रीरस्तु । श्रीपरमात्मने नमः । अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः । ध्यानम् । रक्तमाल्याम्बरधरः...

उमासहस्रम्

॥ उमासहस्रम् ॥ प्रथमं शतकम् प्रथमः स्तबकः व्योमशरीरा, स्त्रीरूपा च (आर्यावृत्तम्) अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् । अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥ १.१॥...

उमाशतकम्

॥ उमाशतकम् ॥ प्रथमं दशकम् (आर्यावृत्तम्) फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य । पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥ कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा ।...

उमामहेश्वरस्तोत्रम्

॥ उमामहेश्वरस्तोत्रम् ॥ श्री शङ्कराचार्य कृतम् । नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां...

उज्ज्वलवेङ्कटनाथस्तोत्रम्

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥ रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां चिन्तां यां तां...

श्रीउच्छिष्टमहागणपति ध्यानम्

॥ श्रीउच्छिष्टमहागणपति ध्यानम् ॥ मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम्...

इन्द्राक्षीस्तोत्रम्

॥ इन्द्राक्षीस्तोत्रम् ॥ श्रीगणेशाय नमः । पूर्वन्यासः अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य, शचीपुरन्दर ऋषिः, अनुष्टुप् छन्दः, इन्द्राक्षी दुर्गा देवता, लक्ष्मीर्बीजं, भुवनेश्वरीति शक्तिः,...

इन्द्रसहस्रनामस्तोत्रं

॥ इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः ॥ इन्द्रो देवतमोऽनीलः सुपर्णः पूर्णबन्धुरः । विश्वस्य दमिता विश्वश्येशानो विश्वचर्षणिः ॥ १॥ विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् ।...

आर्यापञ्चदशीस्तोत्रम्

॥ आर्यापञ्चदशीस्तोत्रम् ॥ करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि...

आर्त्तत्राणस्तोत्रम्

॥ आर्त्तत्राणस्तोत्रम् ॥ अप्पयदीक्षितविरचितम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्त्तत्राणपरायणः स...

आनन्दसागरस्तवः

॥ आनन्दसागरस्तवः ॥ विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूतकरुणापवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ १ ॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् ।...

आद्यास्तोत्रम्

॥ आद्यास्तोत्रम् ॥ ॐ नम आद्यायै । शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव...

महामहिमान्वितं आदित्यस्तोत्रम्

॥ महामहिमान्वितं आदित्यस्तोत्रम् ॥ अथ श्रीमदप्पय्यदीक्षितविरचितं महामहिमान्वितं आदित्यस्तोत्रम् ॥ विस्तारायाममानं दशभिरुपगतो योजनानां सहस्रैः चक्रे पञ्चारनाभित्रितयवति लसन् नेमिषट्के निविष्टः । सप्तच्छन्दस्तुरङ्गाहितवहनधुरो...

श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम्

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २॥...

श्रीआञ्जनेयसहस्रनामस्तोत्रम्

॥ श्रीआञ्जनेयसहस्रनामस्तोत्रम् ॥ ऋषय ऊचुः । ऋषे लोहगिरिं प्राप्तः सीताविरहकातरः । भगवान् किं व्यधाद्रामस्तत्सर्वं ब्रूहि सत्वरम् ॥ वाल्मीकिरुवाच । मायामानुष...

श्रीआंजनेय द्वादशनामस्तोत्रम्

॥ श्रीआंजनेय द्वादशनामस्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥ उदधिक्रमणश्चैव सीताशोकविनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा...

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं

आञ्जनेय गायत्रि ध्यानं त्रिकाल वंदनं श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं...

अष्टादशशक्तिपीठस्तोत्रम्

॥ अष्टादशशक्तिपीठस्तोत्रम् ॥ लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे । प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका । कोल्हापुरे...

अश्वत्थस्तोत्रम्

॥ अश्वत्थस्तोत्रम् ॥ श्री नारद उवाच अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ ब्रह्मोवाच श्रुणु देव...

अर्धनारीश्वराष्टकम्

॥ अर्धनारीश्वराष्टकम् ॥ अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १॥ प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च...

अर्धनारीश्वरस्तोत्रम्

॥ अर्धनारीश्वरस्तोत्रम् ॥ चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।...

अर्गलास्तोत्रम्

॥ अर्गलास्तोत्रम् ॥ ॥ श्री॥ श्रीचण्डिकाध्यानम् ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् । स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥ त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् । पुस्तकं चाक्षमालां च...

अम्बास्तोत्रं

॥ अम्बास्तोत्रं॥  ॥ स्वामी विवेकानन्दरचितम् ॥ का त्वं शुभकरे सुखदुःखहस्ते आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः । शांतिं विधातुमिह किं बहुधा विभग्नाम् मतः...

अपराजितास्तोत्र

॥ अपराजितास्तोत्र ॥ ॐ नमोऽपराजितायै । ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः वामदेव-बृहस्पति-मार्केण्डेया ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि । लक्ष्मीनृसिंहो देवता...

श्रीअन्नपूर्णास्तोत्रम्

  ॥ श्रीअन्नपूर्णास्तोत्रम् ॥ नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । var घोरपापनिकरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ १॥...

श्रीअन्नपूर्णासहस्रनामस्तोत्रम्

॥ श्रीअन्नपूर्णासहस्रनामस्तोत्रम् ॥ श्रीरुद्रयामले कैलासशिखरासीनं देवदेवं महेश्वरम् । प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ १॥ श्रीपार्वत्युवाच । अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी...

श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्

॥ श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीअन्नपूर्णाविश्वनाथाभ्यां नमः ॥ अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी...

अञ्जनशैलनाथस्तोत्रम्

॥ अञ्जनशैलनाथस्तोत्रम् ॥ पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं भुवननयनपुण्यं पूरिताशेषकामम् । पुनरपि वृषशैले फुल्लनीलोत्पलाभं पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥ आजानसौहृदमपारकृपामृताब्धिं अव्याजवत्सलमवेलसुशीलमाद्यम् ।...

अङ्गारकस्तोत्रम्

॥ अङ्गारकस्तोत्रम् ॥ अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । अङ्गारकः...
1 2 3 4 5 124
Page 3 of 124