Other Articles

पवमान सूक्तम 

8views

पवमान सूक्तम 

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १ ॥

येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २ ॥

येन पूते द्यावापृथिवी आपः पूता अथो स्वः ।

तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ३ ॥

येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ४ ॥

येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ५ ॥

येन पूता वेदिरग्नयः परिधयः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ६ ॥

ALSO READ  बुद्धि, सिद्धि, ऋद्धि, शांति, विघ्ननाश, लक्ष्मीप्राप्ति का अचूक उपाय

येन पूतं बर्हिराज्यमथो हविर्येन पूतो यज्ञो वषट्कारो हुताहुतिः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ७ ॥

येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ८ ॥

येन पूता अश्वा गावो अथो पूता अजावयः ।

तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ९ ॥

येन पूता ऋचः सामानि यजुर्जाह्मणं सह येन पूतम् ।

तेना सहस्रधारेण पवमानः पुनातु माम्॥ १० ॥

येन पूता अथर्वाङ्गिरसो देवताः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ११ ॥

येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १२ ॥

ALSO READ  श्री महाकाल अमलेश्वर प्राकट्य कथा

येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १३ ॥

येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १४ ॥

येन पूताः पर्वता हिमवन्तो वैश्वानराः परिभुवः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १५ ॥

येन पूता नद्यः सिन्धवः समुद्राः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १६ ॥

येन पूता विश्वेदेवाः परमेष्ठी प्रजापतिः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १७ ॥

येन पूतः प्रजापतिर्लोकं विश्वं भूतं स्वराजभार ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १८ ॥

ALSO READ  श्रृंगी महाकाव्य – १९ श्लोकों में वर्णित दिव्य जीवनकथा

येन पूतः स्तनयित्नुरपामुत्सः प्रजापतिः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १९ ॥

येन पूतमृतं सत्यं तपो दीक्षां पूतयते ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २० ॥

येन पूतमिदं सर्वं यद्भूतं यच्च भाव्यम् ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २१ ॥